A 181-3 Mahākālasaṃhitā
Manuscript culture infobox
Filmed in: A 181/3
Title: Mahākālasaṃhitā
Dimensions: 23.5 x 11 cm x 98 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 3/569
Remarks:
Reel No. A 181-3
Inventory No. 32701
Title Mahākālasaṃhitā
Remarks
Author
Subject Tantra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 23.5 x 11.0 cm
Binding Hole none
Folios 98
Lines per Folio 4
Foliation figures in the right margin
Place of Deposit NAK
Accession No. 3/569
Manuscript Features
Key mantras are written above lines.
After fol. 97, which is the last folio of the MS, the recto of one more folio has been photographed. This folio contains the same text as fol. 10r.
Excerpts
Beginning
❖ oṃ namaḥ paradevatāyai ||
[[śrī]]mahākāla uvāca ||
asyāṃ hi vakṣyamānāyāṃ saṃhitāyāṃ sureśvari |
śatāni trīṇi bījānāṃ santi ṣaṣṭy adhikāni ca ||
aśītiś ca śataṃ kūṭā upakūṭāś ca saptatiḥ
svasvanāmnaiva vikhyātā ṣaṭśatī ca daśādhikā ||
tāny uddharāmi purato yathāgre sugamaṃ bhavet |
bījasyaikasya nāmāni saṃti bhūyāṃsi pārvvati || (fol. 1v1–4)
End
bhaved apunarāvṛttir aikātmyarambhayānvitaḥ |
darbho nandā tathā grāho yauginārṇṇadiśāv api |
darbhaśūrau bhāvajātī triśaktau paripaṭhyate ||
vijñānamayam īśāni samaḥ śālāyatis tathā
rambhāmanaḥ stryarṇṇalakṣmyā ānandamaya ucyate ||
syāt tad brahmāham asyaitat kūṭaṃ brahmamayaṃ priye || (fol. 97v1–3)
Colophon
iti viṃśatyadhikasaptaśatabījopabṛṃhitaṣaṣṭyadhikaśatatrayakūṭāni bhīmātantramahākālasaṃhitoktāni samāptāni || ❁ || || śubha || (fol. 97v3–5)
Sub-colophon
iti mahākāle(!)saṃhitāyāṃ bījopabījakūṭopakūṭoddhāras tṛtīyaḥ paṭalaḥ || (fol. 40v2–3)
Microfilm Details
Reel No. A 181/3
Date of Filming 26-10-1971
Exposures 101
Used Copy Kathmandu (scan)
Type of Film positive
Remarks
Catalogued by
Date 02-09-2013