A 181-3 Mahākālasaṃhitā

Manuscript culture infobox

Filmed in: A 181/3
Title: Mahākālasaṃhitā
Dimensions: 23.5 x 11 cm x 98 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 3/569
Remarks:

Reel No. A 181-3

Inventory No. 32701

Title Mahākālasaṃhitā

Remarks

Author

Subject Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 23.5 x 11.0 cm

Binding Hole none

Folios 98

Lines per Folio 4

Foliation figures in the right margin

Place of Deposit NAK

Accession No. 3/569

Manuscript Features

Key mantras are written above lines.

After fol. 97, which is the last folio of the MS, the recto of one more folio has been photographed. This folio contains the same text as fol. 10r.

Excerpts

Beginning

❖ oṃ namaḥ paradevatāyai ||

[[śrī]]mahākāla uvāca ||

asyāṃ hi vakṣyamānāyāṃ saṃhitāyāṃ sureśvari |
śatāni trīṇi bījānāṃ santi ṣaṣṭy adhikāni ca ||

aśītiś ca śataṃ kūṭā upakūṭāś ca saptatiḥ
svasvanāmnaiva vikhyātā ṣaṭśatī ca daśādhikā ||

tāny uddharāmi purato yathāgre sugamaṃ bhavet |
bījasyaikasya nāmāni saṃti bhūyāṃsi pārvvati || (fol. 1v1–4)

End

bhaved apunarāvṛttir aikātmyarambhayānvitaḥ |
darbho nandā tathā grāho yauginārṇṇadiśāv api |

darbhaśūrau bhāvajātī triśaktau paripaṭhyate ||
vijñānamayam īśāni samaḥ śālāyatis tathā

rambhāmanaḥ stryarṇṇalakṣmyā ānandamaya ucyate ||
syāt tad brahmāham asyaitat kūṭaṃ brahmamayaṃ priye || (fol. 97v1–3)

Colophon

iti viṃśatyadhikasaptaśatabījopabṛṃhitaṣaṣṭyadhikaśatatrayakūṭāni bhīmātantramahākālasaṃhitoktāni samāptāni || ❁ ||    || śubha || (fol. 97v3–5)

Sub-colophon

iti mahākāle(!)saṃhitāyāṃ bījopabījakūṭopakūṭoddhāras tṛtīyaḥ paṭalaḥ || (fol. 40v2–3)

Microfilm Details

Reel No. A 181/3

Date of Filming 26-10-1971

Exposures 101

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by

Date 02-09-2013